Translate

Minggu, 28 Februari 2016

PUJA TRISANDHYA

Asana OM PRASADA STHITI SARIRA SIWA SUCI NIRMALÀYA NAMAH SWÀHA

Pranayama
OM ANG NAMAH
OM UNG NAMA
OM MANG NAMAH

Karasodhana
OM SUDDHA MÀM SWÀHA
OM ATI SUDDHA MÀM SWÀHA

Puja Trisandhya :
OM BHÙR BHVAH SVAH
TAT SAVITUR VARENYAM
BHARGO DEVASYA DHIMAHI
DHIYO YO NAH PRACODAYÀT

OM NÀRÀYANA EVEDAM SARVAM
YAD BHÙTAM YAC CA BHAVYAM
NISKALANKO NIRAÑJANO NIRVIKALPO
NIRÀKHYÀTAH SUDDO DEVA EKO
NÀRÀYANO NA DVITÌYO’STI KASCIT

OM TVAM SIVAH TVAM MAHÀDEVAH
ÌSVARAH PARAMESVARAH
BRAHMÀ VISNUSCA RUDRASCA
PURUSAH PARIKÌRTITAH

OM PÀPO’HAM PÀPAKARMÀHAM
PÀPÀTMÀ PÀPASAMBHAVAH
TRÀHI MÀM PUNDARIKÀKSA
SABÀHYÀBHYÀNTARAH SUCIH

OM KSAMASVA MÀM MAHÀDEVA
SARVAPRÀNI HITANKARA
MÀM MOCA SARVA PÀPEBYAH
PÀLAYASVA SADÀ SIVA

OM KSÀNTAVYAH KÀYIKO DOSAH
KSÀNTAVYO VÀCIKO MAMA
KSÀNTAVYO MÀNASO DOSAH
TAT PRAMÀDÀT KSAMASVA MÀM
OM SÀNTIH, SÀNTIH, SÀNTIH, OM

Tidak ada komentar:

Posting Komentar